Abhiniṣkramaṇo nāma pañcamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अभिनिष्क्रमणो नाम पञ्चमः सर्गः

CANTO V



sa tathā viṣayairvilobhyamānaḥ|

paramārhairapi śākyarājasūnuḥ|

na jagāma dhṛtiṃ na śarma lebhe

hṛdaye siṃha ivātidigdhaviddhaḥ||1||



atha mantisutaiḥ kṣamaiḥ kadāci-

tsakhibhiścitrakathaiḥ kṛtānuyātraḥ|

vanabhūmididṛkṣayā śamepsu-

rnaradevānumato bahiḥ pratasthe||2||



navarukmakhalīnakiṅkiṇīkaṃ

pracalaccāramaracāruhemabhāṇḍam|

abhiruhya sa kanthakaṃ sadaśvaṃ

prayayau ketumiva drumābjaketuḥ||3||



sa vikṛṣṭatarāṃ vanāntabhūmiṃ

vanalobhācca yayau mahīguṇācca|

salilormivikārasīramārgāṃ

vasudhāṃ caiva dadarśa kṛṣyamāṇām||4||



halabhinnavikīrṇaśaṣpadarbhā

hatasūkṣmakrimikīṭajantukīrṇām|

samavekṣya rasāṃ tathāvidhāṃ tāṃ

svajanasyeva vadhe bhṛśaṃ śuśoca||5||



kṛṣataḥ puruṣāṃśca vīkṣamāṇaḥ

pavanārkāśurajovibhinnavarṇān|

vahanaklamaviklavāṃśca dhuryān

paramāryaḥ paramāṃ kṛpāṃ cakāra||6||



avatīrya tatasturaṅgapṛṣṭhā-

cchanakairgā vyacaracchucā parītaḥ|

jagato jananavyayaṃ vicinvan

kṛpaṇaṃ khalvidamityuvāca cārtaḥ||7||



manasā ca viviktatāmabhīpsuḥ

suhṛdastānanuyāyino nivārya|

abhitaścalacāruparṇavatyā

vijane mūlamupeyivān sa jambvāḥ||8||



niṣasāda sa yatra śaucavatyāṃ

bhuvi vaidūryanikāśaśādvalāyām|

jagataḥ prabhavavyayau vicinva-

nmanasaśca sthitimārgamālalambe||9||



samavāptamanaḥsthitiśca sadyo

viṣayecchādibhirādhibhiśca muktaḥ|

savitarkavicāramāpa śāntaṃ

prathamaṃ dhyānamanāsravaprakāram||10||



adhigamya tato vivekajaṃ tu

paramaprītisukhaṃ manaḥsamādhim|

idameva tataḥ paraṃ pradadhyau

manasā lokagatiṃ niśāmya samyak||11||



kṛpaṇaṃ bata yajjanaḥ svayaṃ sa-

nnavaśo vyādhijarāvināśadharmā|

jarayārditamāturaṃ mṛtaṃ vā

paramajño vijugupsate madāndhaḥ||12||



iha cedahamīdṛśaḥ svayaṃ sa-

nvijugupseya paraṃ tathāsvabhāvam|

na bhavetsadṛśaṃ hi tatkṣamaṃ vā

paramaṃ dharmamimaṃ vijānato me||13||



iti tasya vipaśyato yathāva-

jjagato vyādhijarāvipattidoṣān|

balayauvanajīvitapravṛtto

vijagāmātmagato madaḥ kṣaṇena||14||



na jaharṣa na cāpi cānutepe

vicikitsāṃ na yayau na tandrinidre|

na ca kāmaguṇeṣu saṃrarañje

na vididveṣa paraṃ na cāvamene||15||



iti buddhiriyaṃ ca nīrajaskā

vavṛdhe tasya mahātmano viśuddhā|

puruṣairaparairadṛśyamānaḥ

puruṣaścopasasarpa bhikṣuveṣaḥ||16||



naradevasutastamabhyapṛccha-

dvada ko'sīti śaśaṃsa so'tha tasmai|

narapuṃgava janmamṛtyubhītaḥ

śramaṇaḥ pravrajito'smi mokṣahetoḥ||17||



jagati kṣayadharmake mumukṣa-

rmṛgaye'haṃ śivamakṣayaṃ padaṃ tat|

svajane'nyajane ca tulyabuddhi-

rviṣayebhyo vinivṛttarāgadoṣaḥ||18||



nivasan kvacideva vṛkṣamūle

vijane vāyatane girau vane vā|

vicarāmyaparigraho nirāśaḥ

paramārthāya yathopapannabhaikṣaḥ||19||



iti paśyata eva rājasūno-

ridamuktvā sa nabhaḥ samutpapāta|

sa hi tadvapuranyabuddhadarśī

smṛtaye tasya sameyivāndivaukāḥ||20||



gaganaṃ khagavadgate ca tasmi-

nṛvaraḥ saṃjahṛṣe visismiye ca|

upalabhya tataśca dharmasaṃjñā-

mabhiniryāṇavidhau matiṃ cakāra||21||



tata indrasamo jitendriyāśvaḥ

pravivikṣuḥ puramaśvamāruroha|

parivārajanaṃ tvavekṣamāṇa-

stata evābhimataṃ vanaṃ na bheje||22||



sa jarāmaraṇakṣayaṃ cikīrṣu-

rvanavāsāya matiṃ smṛtau nidhāya|

praviveśa punaḥ puraṃ na kāmā-

dvanabhūmeriva maṇḍalaṃ dvipendraḥ||23||



sukhitā bata nirvṛtā ca sā strī

patirīdṛkṣa ihāyatākṣa yasyāḥ|

iti taṃ samudīkṣya rājakanyā

praviśantaṃ pathi sāñjalirjagāda||24||



atha ghoṣamimaṃ mahābhraghoṣaḥ

pariśuśrāva śamaṃ paraṃ ca lebhe|

śrutavānsa hi nirvṛteti śabdaṃ

parinirvāṇavidhau matiṃ cakāra||25||



atha kāñcanaśailaśṛṅgavarṣmā

gajamegharṣabhabāhunisvanākṣaḥ|

kṣayamakṣayadharmajātarāgaḥ

śaśisiṃhānanavikramaḥ prapede||26||



mṛgarājagatistato'bhyagaccha-

nnṛpatiṃ mantrigaṇairupāsyamānam|

samitau marutāmiva jvalantaṃ

maghavantaṃ tridive sanatkumāraḥ||27||



praṇipatya ca sāñjalirbabhāṣe

diśa mahyaṃ naradeva sādhvanujñām|

parivivrajiṣāmi mokṣaheto-

rniyato hyasya janasya viprayogaḥ||28||



iti tasya vaco niśamya rājā

kariṇevābhihato drumaścacāla|

kamalapratime'ñjalau gṛhītvā

vacanaṃ cedamuvāca bāṣpakaṇṭhaḥ||29||



pratisaṃhara tāt buddhimetāṃ

na hi kālastava dharmasaṃśrayasya|

vayasi prathame matau calāyāṃ

bahudoṣāṃ hi vadanti dharmacaryām||30||



viṣayeṣu kutūhalendriyasya

vratakhedeṣvasamarthīniścayasya|

taruṇasya manaścalatyaraṇyā-

danabhijñaśca viśeṣato viveke||31||



mama tu priyadharma dharmakāla-

stvayi lakṣmīmavasṛjya lakṣmabhūte|

sthiravikrama vikrameṇa dharma-

stava hitvā tu guruṃ bhavedadharmaḥ||32||



tadimaṃ vyavasāyamutsṛja tvaṃ

bhava tāvannirato gṛhasthadharme|

puruṣasya vayaḥsukhāni bhuktvā

ramaṇīyo hi tapovanapraveśaḥ||33||



iti vākyamidaṃ niśamya rājñaḥ

kalaviṅkasvara uttaraṃ babhāṣe|

yadi me pratibhūtaścaturṣu rājan

bhavasi tvaṃ na tapovanaṃ śrayiṣye||34||



na bhavenmaraṇāya jīvitaṃ me

viharetsvāsthyamidaṃ ca me na rogaḥ|

na ca yauvanamākṣipejjarā me

na ca saṃpattimimāṃ haredvipattiḥ||35||



iti durlabhamarthamūcivāṃsaṃ

tanayaṃ vākyamuvāca śākyarājaḥ|

tyaja buddhimimāmatipravṛttā-

mavahāsyo'timanoratho'kramaśca||36||



atha merugururguruṃ babhāṣe

yadi nāsti krama eṣa nāsmi vāryaḥ|

śaraṇājjvalanena dahyamānā-

nna hi niścikramiṣuḥ kṣamaṃ grahītum||37||



jagataśca yadā dhruvo viyogo

nanu dharmāya varaṃ svayaviyogaḥ|

avaśaṃ nanu viprayojayenmā-

makṛtasvārthamatṛptameva mṛtyuḥ||38||



iti bhūmipatirniśamya tasya

vyavasāyaṃ tanayasya nirmumukṣoḥ|

abhidhāya na yāsyatīti bhūyo

vidadhe rakṣaṇamuttamāṃśca kāmān||39||



sacivaistu nidarśito yathāvad

bahumānātpraṇayācca śāstrapūrvam|

guruṇā ca nivārito'śrupātaiḥ

praviveśāvasathaṃ tataḥ sa śocan||40||



calakuṇḍalacumbitānanābhi-

rghananiśvāsavikampitastanībhiḥ|

vanitābhiradhīralocanābhi-

mṛrgaśāvābhirivābhyudīkṣyamāṇaḥ||41||



sa hi kāñcanaparvatāvadāto

hṛdayenmādakaro varāṅganānām|

śravaṇāṅgavilocanātmabhāvā-

nvacanasparśavapurguṇairjahāra||42||



vigate divase tato vimānaṃ

vapuṣā sūrya iva pradīpyamānaḥ|

timiraṃ vijighāṃsurātmabhāsā

ravirudyanniva merumāruroha||43||



kanakojjvaladīptadīpavṛkṣaṃ

varakālāgurudhūpapūrṇagarbham|

adhiruhya sa vajrabhakticitraṃ

pravaraṃ kāñcanamāsanaṃ siṣeve||44||



tata uttamamuttamāṅganāstaṃ

niśi tūryairupatasthurindrakalpam|

himavacchirasīva candragaure

draviṇendrātmajamapsarogaṇaughāḥ||45||



paramairapi divyatūryakalpaiḥ

sa tu tairnaiva ratiṃ yayau na harṣam|

paramārthasukhāya tasya sādho-

rabhiniścikramiṣā yato na reme||46||



atha tatra suraistapovariṣṭhai-

rakaniṣṭhairvyavasāyamasya buddhvā|

yugapatpramadājanasya nidrā

vihitāsīdvikṛtāśca gātraceṣṭāḥ||47||



abhavacchayitā hi tatra kāci-

dviniveśya pracale kare kapolam|

dayitāmapi rukmapattracitrāṃ

kupitevāṅkagatāṃ vihāya vīṇām||48||



vibabhau karalagnaveṇuranyā

stanavisrastasitāṃśukā śayānā|

ṛjuṣaṭpadapaṅktijuṣṭapadmā

jalaphenaprahasattaṭā nadīva||49||



navapuṣkaragarbhakomalābhyāṃ

tapanīyojjvalasaṃgatāṅgadābhyām|

svapiti sma tathāparā bhujābhyāṃ

parirabhya priyavanmṛdaṅgameva||50||



navahāṭakabhūṣaṇāstathānyā

vasanaṃ pītamanuttamaṃ vasānāḥ|

avaśā ghananidrayā nipetu-

rgajabhagnā iva karṇikāraśākhāḥ||51||



avalambya gavākṣapārśvamanyā

śayitā cāpavibhugnagātrayaṣṭiḥ|

virarāja vilambicāruhārā

racitā toraṇāśālabhañjikeva||52||



maṇikuṇḍaladaṣṭapattralekhaṃ

mukhapadmaṃ vinataṃ tathāparasyāḥ|

śatapattramivārdhavakranāḍaṃ

sthitakāraṇḍavaghaṭṭitaṃ cakāśe||53||



aparāḥ śayitā yathopaviṣṭāḥ

stanabhārairavanamyamānagātrāḥ|

upaguhya parasparaṃ vireju-

rbhujapāśaistapanīyaparihāryaiḥ||54||



mahatī parivādinī ca kāci-

dvanitāliṅgya sakhīmiva prasuptā|

vijughūrṇa calatsuvarṇasūtrā

vadanenākulakarṇikojjvalena||55||



paṇavaṃ yuvatirbhujāṃsadeśā-

davavisraṃsitacārūpāśamanyā|

savilāsaratāntatāntamūrvo-

rvivare kāntamivābhinīya śiśye||56||



aparā babhūvurnimīlitākṣyo

vipulākṣyo'pi śubhabhruvo'pi satyaḥ|

pratisaṃkucitāravindakośāḥ

savitaryastamite yathā nalinyaḥ||57||



śithilākulamūrdhajā tathānyā

jaghanasrastavibhūṣaṇāṃśukāntā|

aśayiṣṭa vikīrṇakaṇṭhasūtrā

gajabhagnā pratiyātanāṅganeva||58||



aparāstvavaśā hriyā viyuktā

dhṛtimatyo'pi vapurguṇairupetāḥ|

viniśaśvasurulbaṇaṃ śayānā

vikṛtāḥ kṣiptabhūjā jajṛmbhire ca||59||



vyapaviddhavibhūṣaṇasrajo'nyā

visṛtāgranthanavāsaso visaṃjñāḥ|

animīlitaśuklaniścalākṣyo

na virejuḥ śayitā gatāsukalpāḥ||60||



vivṛtāsyapuṭā vivṛddhagātrī

prapatadvaktrajalā prakāśaguhyā|

aparā madaghūrṇiteva śiśye

na babhāse vikṛtaṃ vapuḥ pupoṣa||61||



iti sattvakulānvayānurūpaṃ

vividhaṃ sa pramadājanaḥ śayānaḥ|

sarasaḥ sadṛśaṃ babhāra rūpaṃ

pavanāvarjitarugnapuṣkarasya||62||



samavekṣya tathā tathā śayānā

vikṛtāstā yuvatīradhīraceṣṭāḥ|

guṇavadvapuṣo'pi valgubhāṣā

nṛpasūnuḥ sa vigarhayāṃbabhūva||63||



aśucirvikṛtaśca jīvaloke

vanitānāmayamīdṛśaḥ svabhāvaḥ|

vasanābharaṇaistu vañcyamānaḥ

puruṣaḥ strīviṣayeṣu rāgameti||64||



vimṛśedyadi yoṣitāṃ manuṣyaḥ

prakṛtiṃ svapnavikāramīdṛśaṃ ca|

dhruvamatra na vardhayetpramādaṃ

guṇasaṃkalpahatastu rāgameti||65||



iti tasya tadantaraṃ viditvā

niśi niścikramiṣā samudbabhūva|

avagamya manastato'sya devai-

rbhavanadvāramapāvṛtaṃ babhūva||66||



atha so'vatatāra harmyapṛṣṭhā-

dyuvatīstāḥ śayitā vigarhamāṇaḥ|

avatīrya tataśca nirviśaṅko

gṛhakakṣyāṃ prathamāṃ vinirjagāma||67||



turagāvacaraṃ sa bodhayitvā

javinaṃ chandakamitthamityuvāca|

hayamānaya kanthakaṃ tvarāvā-

namṛtaṃ prāptumito'dya me yiyāsā||68||



hṛdi yā mama tuṣṭiradya jātā

vyavasāyaśca yathā matau niviṣṭaḥ|

vijane'pi ca nāthavānivāsmi

dhruvamartho'bhimukhaḥ sameta iṣṭaḥ||69||



hriyameva ca saṃnatiṃ ca hitvā

śayitā matpramukhe yathā yuvatyaḥ|

vivṛte ca yathā svayaṃ kapāṭe

niyataṃ yātumato mamādya kālaḥ||70||



pratigṛhya tataḥ sa bharturājñāṃ

viditārtho'pi narendraśāsanasya|

manasīva pareṇa codyamāna-

sturagasyānayane matiṃ cakāra||71||



atha hemakhalīnapūrṇavaktraṃ

laghuśayyāstaraṇonapūrṇavaktraṃ

laghuśayyāstaraṇopagūḍhapṛṣṭham|

balasattvajavānvayopapannaṃ

sa varāśvaṃ tamupānināya bhartre||72||



pratatrikapucchamūlapārṣṇi

nibhṛtahṛsvatanūjapucchakarṇam|

vinatonnatapṛṣṭhakukṣipārśva

vipulaprothalalāṭakaṭyuraskam||73||



upaguhya sa taṃ viśālavakṣāḥ

kamalābhena ca sāntvayan kareṇa|

madhurākṣarayā girā śaśāsa

dhvajinīmadhyamiva praveṣṭukāmaḥ||74||



bahuśaḥ kila śatravo nirastāḥ

samare tvāmadhiruhya pārthivena|

ahamapyamṛtaṃ padaṃ yathāva-

tturagaśreṣṭha labheya tatkuruṣva||75||



sulabhāḥ khalu saṃyuge sahāyā

viṣayāvāptasukhe dhanārjane vā|

puruṣasya tu durlabhāḥ sahāyāḥ

patitasyāpadi dharmasaṃśraye vā||76||



iha caiva bhavanti ye sahāyaḥ

kaluṣe karmaṇi dharmasaṃśraye vā|

avagacchait me yathāntarātmā

niyataṃ te'pi janāstadaṃśabhājaḥ||77||



tadidaṃ parigamya dharmayuktaṃ

mama niryāṇamito jagaddhitāya|

turagottama vegavikramābhyāṃ

prayatasvātmahite jagaddhite ca||78||



iti suhṛdamivānuśiṣya kṛtye

turagavaraṃ nṛvaro vanaṃ yiyāsuḥ|

sitamasitagatidyutirvapuṣmān

raviriva śāradamabhramāruroha||79||



atha sa pariharanniśīthacaṇḍaṃ

parijanabodhakaraṃ dhvanīṃ sadaśvaḥ|

vigatahanuravaḥ praśāntaheṣa-

ścakitavimuktapadakramo jagāma||80||



kanakavalayabhūṣitaprakoṣṭhaiḥ

kamalanibhaiḥ kamalāniva pravidhya|

avanatatanavastato'sya yakṣā-

ścakitagatairdīdhare khurān karāgraiḥ||81||



guruparighakapāṭasaṃvṛtā yā

na sukhamapi dviradairapāvriyante|

vrajati nṛpasute gatasvanāstāḥ

svayamabhavanvivṛtāḥ puraḥ pratolyaḥ||82||



pitaramabhimukhaṃ sutaṃ ca bālaṃ

janamanuraktamanuttamāṃ ca lakṣmīm|

kṛtamatirapahāya nirvyapekṣaḥ

pitṛnagarātsa tato vinirjagāma||83||



atha sa vimalapaṅkajāyatākṣaḥ

puramavalokya nanāda siṃhanādam|

jananamaraṇayoradṛṣṭapāro

na puramahaṃ kapilāvhayaṃ praveṣṭā||84||



iti vacanamidaṃ niśamya tasya

draviṇapateḥ pariṣadgaṇā nananduḥ|

pramuditamanasaśca devasaṅghā

vyavasitapāraṇamāśaśaṃsire'smai||85||



hutavahavapuṣoḥ divaukaso'nye

vyavasitamasya suduṣkaraṃ viditvā|

akṛṣata tuhine pathi prakāśaṃ

ghanavivaraprasṛtā ivendupādāḥ||86||



harituragaturaṅgavatturaṅgaḥ

sa tu vicaranmanasīva codyamānaḥ|

aruṇaparuṣatāramantarikṣaṃ

sa ca subahūni jagāma yojanāni||87||



iti buddhacarite mahākāvye'bhiniṣkramaṇo

nāma pañcamaḥ sargaḥ||5||